A 57-21(7) Sakalajananīstava

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:


Reel No. A 57-21g

Title Sakalajananīstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Marginal additions by the scribe.

Excerpts

Beginning

namaḥ śrīnityāyai || ○ ||

ajānananto yānti kṣayam avasam anyonyakalahair
amī māyāgan (?) kaitava(!) pariluṭhanti samayinaḥ |
jaganmātar jjanmajvarabhayamataḥ kaumudi vayaṃ
namas te kurvvāṇāḥ śaraṇaṃ upayāmo bhagavatīm || 1 ||

vacastarkkāgamyaḥ sarasaparamānandavibhavaḥ
prabodhākārāya dyutidalitanīlotpalaruceḥ
śivasyārādhyāya stanabharavinamrāya satataṃ
namo yasmai kasmai cana bhavatum(!) ugrāya mahase || 2 || (fol. 8r1-4)


End

bhuvi payasi kṛśānau māru[[t(e)]] (khe) śaśāṅke
savitari yajamāne py aṣṭadhā śaktir ekā |
va(ha)ti kucabharābhyāṃ pāranamrāpi viśvaṃ
sakalajanani sā tvaṃ pāhi māṃ nityavācyam || 37 ||

yat ṣaṭpatraṃ kamalam uditaṃ tasya yā karṇṇi(!)kāṃkhyāṃ (?)
yoṇis(!) tasyāḥ prathitam udare ya(nta)toṅkārapīṭham (?) |
tasyāpy antastanabharanatāṃ kuṇḍalītatpravṛttāṃ
śyāmākārāṃ sakalajananīṃ santataṃ bhāvayāmi || 38 || (fol. 12v1-12v4)


Colophon

○ || iti śrīsakalajananī samāpta(!) || (fol. 12v4)


Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005