A 57-21(7) Sakalajananīstava
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21g
Title Sakalajananīstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Marginal additions by the scribe.
Excerpts
Beginning
namaḥ śrīnityāyai || ○ ||
ajānananto yānti kṣayam avasam anyonyakalahair
amī māyāgan (?) kaitava(!) pariluṭhanti samayinaḥ |
jaganmātar jjanmajvarabhayamataḥ kaumudi vayaṃ
namas te kurvvāṇāḥ śaraṇaṃ upayāmo bhagavatīm || 1 ||
vacastarkkāgamyaḥ sarasaparamānandavibhavaḥ
prabodhākārāya dyutidalitanīlotpalaruceḥ
śivasyārādhyāya stanabharavinamrāya satataṃ
namo yasmai kasmai cana bhavatum(!) ugrāya mahase || 2 || (fol. 8r1-4)
End
bhuvi payasi kṛśānau māru[[t(e)]] (khe) śaśāṅke
savitari yajamāne py aṣṭadhā śaktir ekā |
va(ha)ti kucabharābhyāṃ pāranamrāpi viśvaṃ
sakalajanani sā tvaṃ pāhi māṃ nityavācyam || 37 ||
yat ṣaṭpatraṃ kamalam uditaṃ tasya yā karṇṇi(!)kāṃkhyāṃ (?)
yoṇis(!) tasyāḥ prathitam udare ya(nta)toṅkārapīṭham (?) |
tasyāpy antastanabharanatāṃ kuṇḍalītatpravṛttāṃ
śyāmākārāṃ sakalajananīṃ santataṃ bhāvayāmi || 38 || (fol. 12v1-12v4)
Colophon
○ || iti śrīsakalajananī samāpta(!) || (fol. 12v4)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005